लूका 7:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ফিৰূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্ৰতীশ্ৱৰস্যোপদেশং নিষ্ফলম্ অকুৰ্ৱ্ৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ফিরূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্রতীশ্ৱরস্যোপদেশং নিষ্ফলম্ অকুর্ৱ্ৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဖိရူၑိနော ဝျဝသ္ထာပကာၑ္စ တေန န မဇ္ဇိတား သွာန် ပြတီၑွရသျောပဒေၑံ နိၐ္ဖလမ် အကုရွွန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ફિરૂશિનો વ્યવસ્થાપકાશ્ચ તેન ન મજ્જિતાઃ સ્વાન્ પ્રતીશ્વરસ્યોપદેશં નિષ્ફલમ્ અકુર્વ્વન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu phirUzino vyavasthApakAzca tena na majjitAH svAn pratIzvarasyopadezaM niSphalam akurvvan| |
hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsi tavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|
yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|
ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|
kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||
tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|