yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
लूका 7:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ সৰ্ৱ্ৱে লোকাঃ কৰমঞ্চাযিনশ্চ তস্য ৱাক্যানি শ্ৰুৎৱা যোহনা মজ্জনেন মজ্জিতাঃ পৰমেশ্ৱৰং নিৰ্দোষং মেনিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ সর্ৱ্ৱে লোকাঃ করমঞ্চাযিনশ্চ তস্য ৱাক্যানি শ্রুৎৱা যোহনা মজ্জনেন মজ্জিতাঃ পরমেশ্ৱরং নির্দোষং মেনিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ သရွွေ လောကား ကရမဉ္စာယိနၑ္စ တသျ ဝါကျာနိ ၑြုတွာ ယောဟနာ မဇ္ဇနေန မဇ္ဇိတား ပရမေၑွရံ နိရ္ဒောၐံ မေနိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ સર્વ્વે લોકાઃ કરમઞ્ચાયિનશ્ચ તસ્ય વાક્યાનિ શ્રુત્વા યોહના મજ્જનેન મજ્જિતાઃ પરમેશ્વરં નિર્દોષં મેનિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca sarvve lokAH karamaJcAyinazca tasya vAkyAni zrutvA yohanA majjanena majjitAH paramezvaraM nirdoSaM menire| |
yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|
tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?
atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|
sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|
varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|