ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaM dadRzuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে প্ৰেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে প্রেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ ပြေၐိတာ ဂၖဟံ ဂတွာ တံ ပီဍိတံ ဒါသံ သွသ္ထံ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે પ્રેષિતા ગૃહં ગત્વા તં પીડિતં દાસં સ્વસ્થં દદૃશુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste preSitA gRhaM gatvA taM pIDitaM dAsaM svasthaM dadRzuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:10
6 अन्तरसन्दर्भाः  

tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|


tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva|


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyA anyE ca lOkAstEna sArddhaM yayuH|


yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|