tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
लूका 7:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaM dadRzuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে প্ৰেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে প্রেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ပြေၐိတာ ဂၖဟံ ဂတွာ တံ ပီဍိတံ ဒါသံ သွသ္ထံ ဒဒၖၑုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે પ્રેષિતા ગૃહં ગત્વા તં પીડિતં દાસં સ્વસ્થં દદૃશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste preSitA gRhaM gatvA taM pIDitaM dAsaM svasthaM dadRzuH| |
tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyA anyE ca lOkAstEna sArddhaM yayuH|
yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|