kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
लूका 6:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ তস্মিন্ দোষমাৰোপযিতুং স ৱিশ্ৰামৱাৰে তস্য স্ৱাস্থ্যং কৰোতি নৱেতি প্ৰতীক্ষিতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ তস্মিন্ দোষমারোপযিতুং স ৱিশ্রামৱারে তস্য স্ৱাস্থ্যং করোতি নৱেতি প্রতীক্ষিতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် အဓျာပကား ဖိရူၑိနၑ္စ တသ္မိန် ဒေါၐမာရောပယိတုံ သ ဝိၑြာမဝါရေ တသျ သွာသ္ထျံ ကရောတိ နဝေတိ ပြတီက္ၐိတုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ અધ્યાપકાઃ ફિરૂશિનશ્ચ તસ્મિન્ દોષમારોપયિતું સ વિશ્રામવારે તસ્ય સ્વાસ્થ્યં કરોતિ નવેતિ પ્રતીક્ષિતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd adhyApakAH phirUzinazca tasmin doSamAropayituM sa vizrAmavAre tasya svAsthyaM karoti naveti pratIkSitumArebhire| |
kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|
ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?