pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
लूका 6:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कण्टकिपादपात् कोपि उडुम्बरफलानि न पातयति तथा शृगालकोलिवृक्षादपि कोपि द्राक्षाफलं न पातयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কণ্টকিপাদপাৎ কোপি উডুম্বৰফলানি ন পাতযতি তথা শৃগালকোলিৱৃক্ষাদপি কোপি দ্ৰাক্ষাফলং ন পাতযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কণ্টকিপাদপাৎ কোপি উডুম্বরফলানি ন পাতযতি তথা শৃগালকোলিৱৃক্ষাদপি কোপি দ্রাক্ষাফলং ন পাতযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကဏ္ဋကိပါဒပါတ် ကောပိ ဥဍုမ္ဗရဖလာနိ န ပါတယတိ တထာ ၑၖဂါလကောလိဝၖက္ၐာဒပိ ကောပိ ဒြာက္ၐာဖလံ န ပါတယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કણ્ટકિપાદપાત્ કોપિ ઉડુમ્બરફલાનિ ન પાતયતિ તથા શૃગાલકોલિવૃક્ષાદપિ કોપિ દ્રાક્ષાફલં ન પાતયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kaNTakipAdapAt kopi uDumbaraphalAni na pAtayati tathA zRgAlakolivRkSAdapi kopi drAkSAphalaM na pAtayati| |
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti?
hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|
yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,