tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
लूका 6:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaH kimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapi kiM garttE na patiSyataH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स तेभ्यो दृष्टान्तकथामकथयत्, अन्धो जनः किमन्धं पन्थानं दर्शयितुं शक्नोति? तस्माद् उभावपि किं गर्त्ते न पतिष्यतः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তেভ্যো দৃষ্টান্তকথামকথযৎ, অন্ধো জনঃ কিমন্ধং পন্থানং দৰ্শযিতুং শক্নোতি? তস্মাদ্ উভাৱপি কিং গৰ্ত্তে ন পতিষ্যতঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তেভ্যো দৃষ্টান্তকথামকথযৎ, অন্ধো জনঃ কিমন্ধং পন্থানং দর্শযিতুং শক্নোতি? তস্মাদ্ উভাৱপি কিং গর্ত্তে ন পতিষ্যতঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တေဘျော ဒၖၐ္ဋာန္တကထာမကထယတ်, အန္ဓော ဇနး ကိမန္ဓံ ပန္ထာနံ ဒရ္ၑယိတုံ ၑက္နောတိ? တသ္မာဒ် ဥဘာဝပိ ကိံ ဂရ္တ္တေ န ပတိၐျတး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તેભ્યો દૃષ્ટાન્તકથામકથયત્, અન્ધો જનઃ કિમન્ધં પન્થાનં દર્શયિતું શક્નોતિ? તસ્માદ્ ઉભાવપિ કિં ગર્ત્તે ન પતિષ્યતઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tebhyo dRSTAntakathAmakathayat, andho janaH kimandhaM panthAnaM darzayituM zaknoti? tasmAd ubhAvapi kiM gartte na patiSyataH? |
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|