yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESu yuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu prIyantE|
लूका 6:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi hitakAriNa Eva hitaM kurutha tarhi yuSmAkaM kiM phalaM? pApilOkA api tathA kurvvanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि हितकारिण एव हितं कुरुथ तर्हि युष्माकं किं फलं? पापिलोका अपि तथा कुर्व्वन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি হিতকাৰিণ এৱ হিতং কুৰুথ তৰ্হি যুষ্মাকং কিং ফলং? পাপিলোকা অপি তথা কুৰ্ৱ্ৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি হিতকারিণ এৱ হিতং কুরুথ তর্হি যুষ্মাকং কিং ফলং? পাপিলোকা অপি তথা কুর্ৱ্ৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ဟိတကာရိဏ ဧဝ ဟိတံ ကုရုထ တရှိ ယုၐ္မာကံ ကိံ ဖလံ? ပါပိလောကာ အပိ တထာ ကုရွွန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ હિતકારિણ એવ હિતં કુરુથ તર્હિ યુષ્માકં કિં ફલં? પાપિલોકા અપિ તથા કુર્વ્વન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi hitakAriNa eva hitaM kurutha tarhi yuSmAkaM kiM phalaM? pApilokA api tathA kurvvanti| |
yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESu yuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu prIyantE|
yEbhya RNaparizOdhasya prAptipratyAzAstE kEvalaM tESu RNE samarpitE yuSmAkaM kiM phalaM? punaH prAptyAzayA pApIlOkA api pApijanESu RNam arpayanti|
yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,