ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 6:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদি কশ্চিৎ তৱ কপোলে চপেটাঘাতং কৰোতি তৰ্হি তং প্ৰতি কপোলম্ অন্যং পৰাৱৰ্ত্ত্য সম্মুখীকুৰু পুনশ্চ যদি কশ্চিৎ তৱ গাত্ৰীযৱস্ত্ৰং হৰতি তৰ্হি তং পৰিধেযৱস্ত্ৰম্ অপি গ্ৰহীতুং মা ৱাৰয|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদি কশ্চিৎ তৱ কপোলে চপেটাঘাতং করোতি তর্হি তং প্রতি কপোলম্ অন্যং পরাৱর্ত্ত্য সম্মুখীকুরু পুনশ্চ যদি কশ্চিৎ তৱ গাত্রীযৱস্ত্রং হরতি তর্হি তং পরিধেযৱস্ত্রম্ অপি গ্রহীতুং মা ৱারয|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒိ ကၑ္စိတ် တဝ ကပေါလေ စပေဋာဃာတံ ကရောတိ တရှိ တံ ပြတိ ကပေါလမ် အနျံ ပရာဝရ္တ္တျ သမ္မုခီကုရု ပုနၑ္စ ယဒိ ကၑ္စိတ် တဝ ဂါတြီယဝသ္တြံ ဟရတိ တရှိ တံ ပရိဓေယဝသ္တြမ် အပိ ဂြဟီတုံ မာ ဝါရယ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદિ કશ્ચિત્ તવ કપોલે ચપેટાઘાતં કરોતિ તર્હિ તં પ્રતિ કપોલમ્ અન્યં પરાવર્ત્ત્ય સમ્મુખીકુરુ પુનશ્ચ યદિ કશ્ચિત્ તવ ગાત્રીયવસ્ત્રં હરતિ તર્હિ તં પરિધેયવસ્ત્રમ્ અપિ ગ્રહીતું મા વારય|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadi kazcit tava kapole capeTAghAtaM karoti tarhi taM prati kapolam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridheyavastram api grahItuM mA vAraya|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 6:29
15 अन्तरसन्दर्भाः  

tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,


vastrENa tasya dRzau baddhvA kapOlE capETAghAtaM kRtvA papracchuH, kastE kapOlE capETAghAtaM kRtavAna? gaNayitvA tad vada|


yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


anEna hanAnIyanAmA mahAyAjakastaM kapOlE capETEnAhantuM samIpasthalOkAn AdiSTavAn|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|


yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|