aparanjca purAtanaM drAkSArasaM pItvA kOpi nUtanaM na vAnjchati, yataH sa vakti nUtanAt purAtanam prazastam|
लूका 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अचरञ्च पर्व्वणो द्वितीयदिनात् परं प्रथमविश्रामवारे शस्यक्षेत्रेण यीशोर्गमनकाले तस्य शिष्याः कणिशं छित्त्वा करेषु मर्द्दयित्वा खादितुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অচৰঞ্চ পৰ্ৱ্ৱণো দ্ৱিতীযদিনাৎ পৰং প্ৰথমৱিশ্ৰামৱাৰে শস্যক্ষেত্ৰেণ যীশোৰ্গমনকালে তস্য শিষ্যাঃ কণিশং ছিত্ত্ৱা কৰেষু মৰ্দ্দযিৎৱা খাদিতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অচরঞ্চ পর্ৱ্ৱণো দ্ৱিতীযদিনাৎ পরং প্রথমৱিশ্রামৱারে শস্যক্ষেত্রেণ যীশোর্গমনকালে তস্য শিষ্যাঃ কণিশং ছিত্ত্ৱা করেষু মর্দ্দযিৎৱা খাদিতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အစရဉ္စ ပရွွဏော ဒွိတီယဒိနာတ် ပရံ ပြထမဝိၑြာမဝါရေ ၑသျက္ၐေတြေဏ ယီၑောရ္ဂမနကာလေ တသျ ၑိၐျား ကဏိၑံ ဆိတ္တွာ ကရေၐု မရ္ဒ္ဒယိတွာ ခါဒိတုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અચરઞ્ચ પર્વ્વણો દ્વિતીયદિનાત્ પરં પ્રથમવિશ્રામવારે શસ્યક્ષેત્રેણ યીશોર્ગમનકાલે તસ્ય શિષ્યાઃ કણિશં છિત્ત્વા કરેષુ મર્દ્દયિત્વા ખાદિતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script acaraJca parvvaNo dvitIyadinAt paraM prathamavizrAmavAre zasyakSetreNa yIzorgamanakAle tasya ziSyAH kaNizaM chittvA kareSu marddayitvA khAditumArebhire| |
aparanjca purAtanaM drAkSArasaM pItvA kOpi nUtanaM na vAnjchati, yataH sa vakti nUtanAt purAtanam prazastam|
anantaram anyavizrAmavArE sa bhajanagEhaM pravizya samupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAn upatasthivAn|