tasmAd upakarttum anyanausthAn saggina AyAtum iggitEna samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
लूका 5:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha jAlE kSiptE bahumatsyapatanAd AnAyaH pracchinnaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ जाले क्षिप्ते बहुमत्स्यपतनाद् आनायः प्रच्छिन्नः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ জালে ক্ষিপ্তে বহুমৎস্যপতনাদ্ আনাযঃ প্ৰচ্ছিন্নঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ জালে ক্ষিপ্তে বহুমৎস্যপতনাদ্ আনাযঃ প্রচ্ছিন্নঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဇာလေ က္ၐိပ္တေ ဗဟုမတ္သျပတနာဒ် အာနာယး ပြစ္ဆိန္နး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ જાલે ક્ષિપ્તે બહુમત્સ્યપતનાદ્ આનાયઃ પ્રચ્છિન્નઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha jAle kSipte bahumatsyapatanAd AnAyaH pracchinnaH| |
tasmAd upakarttum anyanausthAn saggina AyAtum iggitEna samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|
satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|