tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
लूका 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt taM prastAvaM samApya sa zimOnaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् तं प्रस्तावं समाप्य स शिमोनं व्याजहार, गभीरं जलं गत्वा मत्स्यान् धर्त्तुं जालं निक्षिप। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তং প্ৰস্তাৱং সমাপ্য স শিমোনং ৱ্যাজহাৰ, গভীৰং জলং গৎৱা মৎস্যান্ ধৰ্ত্তুং জালং নিক্ষিপ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তং প্রস্তাৱং সমাপ্য স শিমোনং ৱ্যাজহার, গভীরং জলং গৎৱা মৎস্যান্ ধর্ত্তুং জালং নিক্ষিপ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တံ ပြသ္တာဝံ သမာပျ သ ၑိမောနံ ဝျာဇဟာရ, ဂဘီရံ ဇလံ ဂတွာ မတ္သျာန် ဓရ္တ္တုံ ဇာလံ နိက္ၐိပ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તં પ્રસ્તાવં સમાપ્ય સ શિમોનં વ્યાજહાર, ગભીરં જલં ગત્વા મત્સ્યાન્ ધર્ત્તું જાલં નિક્ષિપ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt taM prastAvaM samApya sa zimonaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa| |
tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|
tadA sO'vadat naukAyA dakSiNapArzvE jAlaM nikSipata tatO lapsyadhvE, tasmAt tai rnikSiptE jAlE matsyA EtAvantO'patan yEna tE jAlamAkRSya nOttOlayituM zaktAH|