aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
लूका 5:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca purAtanaM drAkSArasaM pItvA kOpi nUtanaM na vAnjchati, yataH sa vakti nUtanAt purAtanam prazastam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च पुरातनं द्राक्षारसं पीत्वा कोपि नूतनं न वाञ्छति, यतः स वक्ति नूतनात् पुरातनम् प्रशस्तम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ পুৰাতনং দ্ৰাক্ষাৰসং পীৎৱা কোপি নূতনং ন ৱাঞ্ছতি, যতঃ স ৱক্তি নূতনাৎ পুৰাতনম্ প্ৰশস্তম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ পুরাতনং দ্রাক্ষারসং পীৎৱা কোপি নূতনং ন ৱাঞ্ছতি, যতঃ স ৱক্তি নূতনাৎ পুরাতনম্ প্রশস্তম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ပုရာတနံ ဒြာက္ၐာရသံ ပီတွာ ကောပိ နူတနံ န ဝါဉ္ဆတိ, ယတး သ ဝက္တိ နူတနာတ် ပုရာတနမ် ပြၑသ္တမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ પુરાતનં દ્રાક્ષારસં પીત્વા કોપિ નૂતનં ન વાઞ્છતિ, યતઃ સ વક્તિ નૂતનાત્ પુરાતનમ્ પ્રશસ્તમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca purAtanaM drAkSArasaM pItvA kopi nUtanaM na vAJchati, yataH sa vakti nUtanAt purAtanam prazastam| |
aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|
acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE|