tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
लूका 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAt kinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lOkAn prOpadiSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तयोर्द्वयो र्मध्ये शिमोनो नावमारुह्य तीरात् किञ्चिद्दूरं यातुं तस्मिन् विनयं कृत्वा नौकायामुपविश्य लोकान् प्रोपदिष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তযোৰ্দ্ৱযো ৰ্মধ্যে শিমোনো নাৱমাৰুহ্য তীৰাৎ কিঞ্চিদ্দূৰং যাতুং তস্মিন্ ৱিনযং কৃৎৱা নৌকাযামুপৱিশ্য লোকান্ প্ৰোপদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তযোর্দ্ৱযো র্মধ্যে শিমোনো নাৱমারুহ্য তীরাৎ কিঞ্চিদ্দূরং যাতুং তস্মিন্ ৱিনযং কৃৎৱা নৌকাযামুপৱিশ্য লোকান্ প্রোপদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တယောရ္ဒွယော ရ္မဓျေ ၑိမောနော နာဝမာရုဟျ တီရာတ် ကိဉ္စိဒ္ဒူရံ ယာတုံ တသ္မိန် ဝိနယံ ကၖတွာ နော်ကာယာမုပဝိၑျ လောကာန် ပြောပဒိၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તયોર્દ્વયો ર્મધ્યે શિમોનો નાવમારુહ્ય તીરાત્ કિઞ્ચિદ્દૂરં યાતું તસ્મિન્ વિનયં કૃત્વા નૌકાયામુપવિશ્ય લોકાન્ પ્રોપદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastayordvayo rmadhye zimono nAvamAruhya tIrAt kiJciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lokAn propadiSTavAn| |
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
tadAnIM sa hdasya tIrasamIpE naudvayaM dadarza kinjca matsyOpajIvinO nAvaM vihAya jAlaM prakSAlayanti|