mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
लूका 5:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt sa tatkSaNam utthAya sarvvESAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivEzanaM yayau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ স তৎক্ষণম্ উত্থায সৰ্ৱ্ৱেষাং সাক্ষাৎ নিজশযনীযং গৃহীৎৱা ঈশ্ৱৰং ধন্যং ৱদন্ নিজনিৱেশনং যযৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ স তৎক্ষণম্ উত্থায সর্ৱ্ৱেষাং সাক্ষাৎ নিজশযনীযং গৃহীৎৱা ঈশ্ৱরং ধন্যং ৱদন্ নিজনিৱেশনং যযৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် သ တတ္က္ၐဏမ် ဥတ္ထာယ သရွွေၐာံ သာက္ၐာတ် နိဇၑယနီယံ ဂၖဟီတွာ ဤၑွရံ ဓနျံ ဝဒန် နိဇနိဝေၑနံ ယယော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ સ તત્ક્ષણમ્ ઉત્થાય સર્વ્વેષાં સાક્ષાત્ નિજશયનીયં ગૃહીત્વા ઈશ્વરં ધન્યં વદન્ નિજનિવેશનં યયૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt sa tatkSaNam utthAya sarvveSAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivezanaM yayau| |
mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|
tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|
tadAnIM sa pANiM prasAryya tadaggaM spRzan babhASE tvaM pariSkriyasvEti mamEcchAsti tatastatkSaNaM sa kuSThAt muktaH|
tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|