yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|
लूका 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu bahujananivahasamvAdhAt na zaknuvantO gRhOpari gatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaM gRhamadhyE yIzOH sammukhE 'varOhayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु बहुजननिवहसम्वाधात् न शक्नुवन्तो गृहोपरि गत्वा गृहपृष्ठं खनित्वा तं पक्षाघातिनं सखट्वं गृहमध्ये यीशोः सम्मुखे ऽवरोहयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু বহুজননিৱহসম্ৱাধাৎ ন শক্নুৱন্তো গৃহোপৰি গৎৱা গৃহপৃষ্ঠং খনিৎৱা তং পক্ষাঘাতিনং সখট্ৱং গৃহমধ্যে যীশোঃ সম্মুখে ঽৱৰোহযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু বহুজননিৱহসম্ৱাধাৎ ন শক্নুৱন্তো গৃহোপরি গৎৱা গৃহপৃষ্ঠং খনিৎৱা তং পক্ষাঘাতিনং সখট্ৱং গৃহমধ্যে যীশোঃ সম্মুখে ঽৱরোহযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဗဟုဇနနိဝဟသမွာဓာတ် န ၑက္နုဝန္တော ဂၖဟောပရိ ဂတွာ ဂၖဟပၖၐ္ဌံ ခနိတွာ တံ ပက္ၐာဃာတိနံ သခဋွံ ဂၖဟမဓျေ ယီၑေား သမ္မုခေ 'ဝရောဟယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ બહુજનનિવહસમ્વાધાત્ ન શક્નુવન્તો ગૃહોપરિ ગત્વા ગૃહપૃષ્ઠં ખનિત્વા તં પક્ષાઘાતિનં સખટ્વં ગૃહમધ્યે યીશોઃ સમ્મુખે ઽવરોહયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu bahujananivahasamvAdhAt na zaknuvanto gRhopari gatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaM gRhamadhye yIzoH sammukhe 'varohayAmAsuH| |
yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|
kintu janAnAM bahutvAt taM yIzOH sammukhamAnEtuM na zaknuvantO yasmin sthAnE sa AstE taduparigRhapRSThaM khanitvA chidraM kRtvA tEna mArgENa sazayyaM pakSAghAtinam avarOhayAmAsuH|