aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|
लूका 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশুৰেকদা গিনেষৰথ্দস্য তীৰ উত্তিষ্ঠতি, তদা লোকা ঈশ্ৱৰীযকথাং শ্ৰোতুং তদুপৰি প্ৰপতিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশুরেকদা গিনেষরথ্দস্য তীর উত্তিষ্ঠতি, তদা লোকা ঈশ্ৱরীযকথাং শ্রোতুং তদুপরি প্রপতিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑုရေကဒါ ဂိနေၐရထ္ဒသျ တီရ ဥတ္တိၐ္ဌတိ, တဒါ လောကာ ဤၑွရီယကထာံ ၑြောတုံ တဒုပရိ ပြပတိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુરેકદા ગિનેષરથ્દસ્ય તીર ઉત્તિષ્ઠતિ, તદા લોકા ઈશ્વરીયકથાં શ્રોતું તદુપરિ પ્રપતિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzurekadA gineSarathdasya tIra uttiSThati, tadA lokA IzvarIyakathAM zrotuM tadupari prapatitAH| |
aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|
tadAnIM sa hdasya tIrasamIpE naudvayaM dadarza kinjca matsyOpajIvinO nAvaM vihAya jAlaM prakSAlayanti|
anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|
tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|
tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?
yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH
yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|