tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
लूका 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha zaitAn taM yirUzAlamaM nItvA mandirasya cUPAyA upari samupavEzya jagAda tvaM cEdIzvarasya putrastarhi sthAnAditO lamphitvAdhaH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ शैतान् तं यिरूशालमं नीत्वा मन्दिरस्य चूडाया उपरि समुपवेश्य जगाद त्वं चेदीश्वरस्य पुत्रस्तर्हि स्थानादितो लम्फित्वाधः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ শৈতান্ তং যিৰূশালমং নীৎৱা মন্দিৰস্য চূডাযা উপৰি সমুপৱেশ্য জগাদ ৎৱং চেদীশ্ৱৰস্য পুত্ৰস্তৰ্হি স্থানাদিতো লম্ফিৎৱাধঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ শৈতান্ তং যিরূশালমং নীৎৱা মন্দিরস্য চূডাযা উপরি সমুপৱেশ্য জগাদ ৎৱং চেদীশ্ৱরস্য পুত্রস্তর্হি স্থানাদিতো লম্ফিৎৱাধঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ၑဲတာန် တံ ယိရူၑာလမံ နီတွာ မန္ဒိရသျ စူဍာယာ ဥပရိ သမုပဝေၑျ ဇဂါဒ တွံ စေဒီၑွရသျ ပုတြသ္တရှိ သ္ထာနာဒိတော လမ္ဖိတွာဓး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ શૈતાન્ તં યિરૂશાલમં નીત્વા મન્દિરસ્ય ચૂડાયા ઉપરિ સમુપવેશ્ય જગાદ ત્વં ચેદીશ્વરસ્ય પુત્રસ્તર્હિ સ્થાનાદિતો લમ્ફિત્વાધઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha zaitAn taM yirUzAlamaM nItvA mandirasya cUDAyA upari samupavezya jagAda tvaM cedIzvarasya putrastarhi sthAnAdito lamphitvAdhaH |
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru|
pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|