ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুস্তং প্ৰত্যুক্তৱান্ দূৰী ভৱ শৈতান্ লিপিৰাস্তে, নিজং প্ৰভুং পৰমেশ্ৱৰং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুস্তং প্রত্যুক্তৱান্ দূরী ভৱ শৈতান্ লিপিরাস্তে, নিজং প্রভুং পরমেশ্ৱরং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုသ္တံ ပြတျုက္တဝါန် ဒူရီ ဘဝ ၑဲတာန် လိပိရာသ္တေ, နိဇံ ပြဘုံ ပရမေၑွရံ ဘဇသွ ကေဝလံ တမေဝ သေဝသွ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુસ્તં પ્રત્યુક્તવાન્ દૂરી ભવ શૈતાન્ લિપિરાસ્તે, નિજં પ્રભું પરમેશ્વરં ભજસ્વ કેવલં તમેવ સેવસ્વ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:8
14 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|


tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|


atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|