aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
लूका 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शैतान् तमुच्चं पर्व्वतं नीत्वा निमिषैकमध्ये जगतः सर्व्वराज्यानि दर्शितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শৈতান্ তমুচ্চং পৰ্ৱ্ৱতং নীৎৱা নিমিষৈকমধ্যে জগতঃ সৰ্ৱ্ৱৰাজ্যানি দৰ্শিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শৈতান্ তমুচ্চং পর্ৱ্ৱতং নীৎৱা নিমিষৈকমধ্যে জগতঃ সর্ৱ্ৱরাজ্যানি দর্শিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑဲတာန် တမုစ္စံ ပရွွတံ နီတွာ နိမိၐဲကမဓျေ ဇဂတး သရွွရာဇျာနိ ဒရ္ၑိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શૈતાન્ તમુચ્ચં પર્વ્વતં નીત્વા નિમિષૈકમધ્યે જગતઃ સર્વ્વરાજ્યાનિ દર્શિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhye jagataH sarvvarAjyAni darzitavAn| |
aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
anantaraM pratArakaH punarapi tam atyunjcadharAdharOpari nItvA jagataH sakalarAjyAni tadaizvaryyANi ca darzayAzcakAra kathayAnjcakAra ca,
sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH|
kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,
yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|