anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
लूका 4:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha gAlIlO bhajanagEhESu sa upadidEza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ गालीलो भजनगेहेषु स उपदिदेश। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ গালীলো ভজনগেহেষু স উপদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ গালীলো ভজনগেহেষু স উপদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဂါလီလော ဘဇနဂေဟေၐု သ ဥပဒိဒေၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ગાલીલો ભજનગેહેષુ સ ઉપદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha gAlIlo bhajanageheSu sa upadideza| |
anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|