ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha gAlIlO bhajanagEhESu sa upadidEza|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अथ गालीलो भजनगेहेषु स उपदिदेश।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ গালীলো ভজনগেহেষু স উপদিদেশ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ গালীলো ভজনগেহেষু স উপদিদেশ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ ဂါလီလော ဘဇနဂေဟေၐု သ ဥပဒိဒေၑ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ ગાલીલો ભજનગેહેષુ સ ઉપદિદેશ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha gAlIlo bhajanageheSu sa upadideza|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:44
4 अन्तरसन्दर्भाः  

anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|


sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitO babhUva|


anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|