kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
लूका 4:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ভূতা বহুভ্যো নিৰ্গত্য চীৎশব্দং কৃৎৱা চ বভাষিৰে ৎৱমীশ্ৱৰস্য পুত্ৰোঽভিষিক্তত্ৰাতা; কিন্তু সোভিষিক্তত্ৰাতেতি তে ৱিৱিদুৰেতস্মাৎ কাৰণাৎ তান্ তৰ্জযিৎৱা তদ্ৱক্তুং নিষিষেধ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ভূতা বহুভ্যো নির্গত্য চীৎশব্দং কৃৎৱা চ বভাষিরে ৎৱমীশ্ৱরস্য পুত্রোঽভিষিক্তত্রাতা; কিন্তু সোভিষিক্তত্রাতেতি তে ৱিৱিদুরেতস্মাৎ কারণাৎ তান্ তর্জযিৎৱা তদ্ৱক্তুং নিষিষেধ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဘူတာ ဗဟုဘျော နိရ္ဂတျ စီတ္ၑဗ္ဒံ ကၖတွာ စ ဗဘာၐိရေ တွမီၑွရသျ ပုတြော'ဘိၐိက္တတြာတာ; ကိန္တု သောဘိၐိက္တတြာတေတိ တေ ဝိဝိဒုရေတသ္မာတ် ကာရဏာတ် တာန် တရ္ဇယိတွာ တဒွက္တုံ နိၐိၐေဓ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ભૂતા બહુભ્યો નિર્ગત્ય ચીત્શબ્દં કૃત્વા ચ બભાષિરે ત્વમીશ્વરસ્ય પુત્રોઽભિષિક્તત્રાતા; કિન્તુ સોભિષિક્તત્રાતેતિ તે વિવિદુરેતસ્માત્ કારણાત્ તાન્ તર્જયિત્વા તદ્વક્તું નિષિષેધ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha| |
kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|
anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|
tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan|
aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH|
tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE|
kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|
Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|