tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"
लूका 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰুৱাচ, লিপিৰীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱাভিৰাজ্ঞাভি ৰ্জীৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরুৱাচ, লিপিরীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱরস্য সর্ৱ্ৱাভিরাজ্ঞাভি র্জীৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရုဝါစ, လိပိရီဒၖၑီ ဝိဒျတေ မနုဇး ကေဝလေန ပူပေန န ဇီဝတိ ကိန္တွီၑွရသျ သရွွာဘိရာဇ္ဉာဘိ ရ္ဇီဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરુવાચ, લિપિરીદૃશી વિદ્યતે મનુજઃ કેવલેન પૂપેન ન જીવતિ કિન્ત્વીશ્વરસ્ય સર્વ્વાભિરાજ્ઞાભિ ર્જીવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati| |
tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"
tasmAt asmAbhiH kimatsyatE? kinjca pAyiSyatE? kiM vA paridhAyiSyatE, iti na cintayata|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|
tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru|
tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|