kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|
लूका 4:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM sa bhajanagEhAd bahirAgatya zimOnO nivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsIt ziSyAstadarthaM tasmin vinayaM cakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं स भजनगेहाद् बहिरागत्य शिमोनो निवेशनं प्रविवेश तदा तस्य श्वश्रूर्ज्वरेणात्यन्तं पीडितासीत् शिष्यास्तदर्थं तस्मिन् विनयं चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং স ভজনগেহাদ্ বহিৰাগত্য শিমোনো নিৱেশনং প্ৰৱিৱেশ তদা তস্য শ্ৱশ্ৰূৰ্জ্ৱৰেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদৰ্থং তস্মিন্ ৱিনযং চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং স ভজনগেহাদ্ বহিরাগত্য শিমোনো নিৱেশনং প্রৱিৱেশ তদা তস্য শ্ৱশ্রূর্জ্ৱরেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদর্থং তস্মিন্ ৱিনযং চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ သ ဘဇနဂေဟာဒ် ဗဟိရာဂတျ ၑိမောနော နိဝေၑနံ ပြဝိဝေၑ တဒါ တသျ ၑွၑြူရ္ဇွရေဏာတျန္တံ ပီဍိတာသီတ် ၑိၐျာသ္တဒရ္ထံ တသ္မိန် ဝိနယံ စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં સ ભજનગેહાદ્ બહિરાગત્ય શિમોનો નિવેશનં પ્રવિવેશ તદા તસ્ય શ્વશ્રૂર્જ્વરેણાત્યન્તં પીડિતાસીત્ શિષ્યાસ્તદર્થં તસ્મિન્ વિનયં ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM sa bhajanagehAd bahirAgatya zimono nivezanaM praviveza tadA tasya zvazrUrjvareNAtyantaM pIDitAsIt ziSyAstadarthaM tasmin vinayaM cakruH| |
kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?