tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|
लूका 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ শৈতানাগত্য তমৱদৎ ৎৱং চেদীশ্ৱৰস্য পুত্ৰস্তৰ্হি প্ৰস্তৰানেতান্ আজ্ঞযা পূপান্ কুৰু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ শৈতানাগত্য তমৱদৎ ৎৱং চেদীশ্ৱরস্য পুত্রস্তর্হি প্রস্তরানেতান্ আজ্ঞযা পূপান্ কুরু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ၑဲတာနာဂတျ တမဝဒတ် တွံ စေဒီၑွရသျ ပုတြသ္တရှိ ပြသ္တရာနေတာန် အာဇ္ဉယာ ပူပါန် ကုရု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ શૈતાનાગત્ય તમવદત્ ત્વં ચેદીશ્વરસ્ય પુત્રસ્તર્હિ પ્રસ્તરાનેતાન્ આજ્ઞયા પૂપાન્ કુરુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH zaitAnAgatya tamavadat tvaM cedIzvarasya putrastarhi prastarAnetAn AjJayA pUpAn kuru| |
tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|
tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|
tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|