svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?
लूका 4:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যথাৰ্থং ৱচ্মি, এলিযস্য জীৱনকালে যদা সাৰ্দ্ধত্ৰিতযৱৰ্ষাণি যাৱৎ জলদপ্ৰতিবন্ধাৎ সৰ্ৱ্ৱস্মিন্ দেশে মহাদুৰ্ভিক্ষম্ অজনিষ্ট তদানীম্ ইস্ৰাযেলো দেশস্য মধ্যে বহ্ৱ্যো ৱিধৱা আসন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যথার্থং ৱচ্মি, এলিযস্য জীৱনকালে যদা সার্দ্ধত্রিতযৱর্ষাণি যাৱৎ জলদপ্রতিবন্ধাৎ সর্ৱ্ৱস্মিন্ দেশে মহাদুর্ভিক্ষম্ অজনিষ্ট তদানীম্ ইস্রাযেলো দেশস্য মধ্যে বহ্ৱ্যো ৱিধৱা আসন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယထာရ္ထံ ဝစ္မိ, ဧလိယသျ ဇီဝနကာလေ ယဒါ သာရ္ဒ္ဓတြိတယဝရ္ၐာဏိ ယာဝတ် ဇလဒပြတိဗန္ဓာတ် သရွွသ္မိန် ဒေၑေ မဟာဒုရ္ဘိက္ၐမ် အဇနိၐ္ဋ တဒါနီမ် ဣသြာယေလော ဒေၑသျ မဓျေ ဗဟွျော ဝိဓဝါ အာသန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યથાર્થં વચ્મિ, એલિયસ્ય જીવનકાલે યદા સાર્દ્ધત્રિતયવર્ષાણિ યાવત્ જલદપ્રતિબન્ધાત્ સર્વ્વસ્મિન્ દેશે મહાદુર્ભિક્ષમ્ અજનિષ્ટ તદાનીમ્ ઇસ્રાયેલો દેશસ્ય મધ્યે બહ્વ્યો વિધવા આસન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yathArthaM vacmi, eliyasya jIvanakAle yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin deze mahAdurbhikSam ajaniSTa tadAnIm isrAyelo dezasya madhye bahvyo vidhavA Asan, |
svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?
tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|
yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamEvAnugRhlAmi, yanjca dayitum icchAmi tamEva dayE|
hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?
ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva|
tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|