tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
लूका 4:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script punaH sOvAdId yuSmAnahaM yathArthaM vadAmi, kOpi bhaviSyadvAdI svadEzE satkAraM na prApnOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुनः सोवादीद् युष्मानहं यथार्थं वदामि, कोपि भविष्यद्वादी स्वदेशे सत्कारं न प्राप्नोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনঃ সোৱাদীদ্ যুষ্মানহং যথাৰ্থং ৱদামি, কোপি ভৱিষ্যদ্ৱাদী স্ৱদেশে সৎকাৰং ন প্ৰাপ্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনঃ সোৱাদীদ্ যুষ্মানহং যথার্থং ৱদামি, কোপি ভৱিষ্যদ্ৱাদী স্ৱদেশে সৎকারং ন প্রাপ্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနး သောဝါဒီဒ် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ကောပိ ဘဝိၐျဒွါဒီ သွဒေၑေ သတ္ကာရံ န ပြာပ္နောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનઃ સોવાદીદ્ યુષ્માનહં યથાર્થં વદામિ, કોપિ ભવિષ્યદ્વાદી સ્વદેશે સત્કારં ન પ્રાપ્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punaH sovAdId yuSmAnahaM yathArthaM vadAmi, kopi bhaviSyadvAdI svadeze satkAraM na prApnoti| |
tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|