anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE|
अनन्तरम् अद्यैतानि सर्व्वाणि लिखितवचनानि युष्माकं मध्ये सिद्धानि स इमां कथां तेभ्यः कथयितुमारेभे।
অনন্তৰম্ অদ্যৈতানি সৰ্ৱ্ৱাণি লিখিতৱচনানি যুষ্মাকং মধ্যে সিদ্ধানি স ইমাং কথাং তেভ্যঃ কথযিতুমাৰেভে|
অনন্তরম্ অদ্যৈতানি সর্ৱ্ৱাণি লিখিতৱচনানি যুষ্মাকং মধ্যে সিদ্ধানি স ইমাং কথাং তেভ্যঃ কথযিতুমারেভে|
အနန္တရမ် အဒျဲတာနိ သရွွာဏိ လိခိတဝစနာနိ ယုၐ္မာကံ မဓျေ သိဒ္ဓါနိ သ ဣမာံ ကထာံ တေဘျး ကထယိတုမာရေဘေ၊
અનન્તરમ્ અદ્યૈતાનિ સર્વ્વાણિ લિખિતવચનાનિ યુષ્માકં મધ્યે સિદ્ધાનિ સ ઇમાં કથાં તેભ્યઃ કથયિતુમારેભે|
anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|
yathA karNaiH zrOSyatha yUyaM vai kintu yUyaM na bhOtsyatha| nEtrairdrakSyatha yUyanjca parijnjAtuM na zakSyatha| tE mAnuSA yathA naiva paripazyanti lOcanaiH| karNai ryathA na zRNvanti na budhyantE ca mAnasaiH| vyAvarttitESu cittESu kAlE kutrApi tairjanaiH| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM kriyantE sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH|
tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|
tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?
dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|
kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|