ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পুস্তকং বদ্ৱ্ৱা পৰিচাৰকস্য হস্তে সমৰ্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সৰ্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পুস্তকং বদ্ৱ্ৱা পরিচারকস্য হস্তে সমর্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সর্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပုသ္တကံ ဗဒွွာ ပရိစာရကသျ ဟသ္တေ သမရ္ပျ စာသနေ သမုပဝိၐ္ဋး, တတော ဘဇနဂၖဟေ ယာဝန္တော လောကာ အာသန် တေ သရွွေ'နနျဒၖၐ္ဋျာ တံ ဝိလုလောကိရေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પુસ્તકં બદ્વ્વા પરિચારકસ્ય હસ્તે સમર્પ્ય ચાસને સમુપવિષ્ટઃ, તતો ભજનગૃહે યાવન્તો લોકા આસન્ તે સર્વ્વેઽનન્યદૃષ્ટ્યા તં વિલુલોકિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:20
13 अन्तरसन्दर्भाः  

tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|


kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|


tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|


anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE|


tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAt kinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lOkAn prOpadiSTavAn|


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|


tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?