tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAni tESAM nikaTE santi tE tadvacanAni manyantAM|
लूका 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য কৰদত্তে সতি স তৎ পুস্তকং ৱিস্তাৰ্য্য যত্ৰ ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্ৰাপ্য পপাঠ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য করদত্তে সতি স তৎ পুস্তকং ৱিস্তার্য্য যত্র ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্রাপ্য পপাঠ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယိၑယိယဘဝိၐျဒွါဒိနး ပုသ္တကေ တသျ ကရဒတ္တေ သတိ သ တတ် ပုသ္တကံ ဝိသ္တာရျျ ယတြ ဝက္ၐျမာဏာနိ ဝစနာနိ သန္တိ တတ် သ္ထာနံ ပြာပျ ပပါဌ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યિશયિયભવિષ્યદ્વાદિનઃ પુસ્તકે તસ્ય કરદત્તે સતિ સ તત્ પુસ્તકં વિસ્તાર્ય્ય યત્ર વક્ષ્યમાણાનિ વચનાનિ સન્તિ તત્ સ્થાનં પ્રાપ્ય પપાઠ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yizayiyabhaviSyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha| |
tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAni tESAM nikaTE santi tE tadvacanAni manyantAM|
yataH mama prabhumidaM vAkyamavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzva upAviza|
atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|
AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|
tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|
vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|
yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|
tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|