tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||
लूका 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script rakSituM sarvvamArgE tvAM tEna tvaccaraNE yathA| na lagEt prastarAghAtastvAM dhariSyanti tE tathA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari रक्षितुं सर्व्वमार्गे त्वां तेन त्वच्चरणे यथा। न लगेत् प्रस्तराघातस्त्वां धरिष्यन्ति ते तथा। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰক্ষিতুং সৰ্ৱ্ৱমাৰ্গে ৎৱাং তেন ৎৱচ্চৰণে যথা| ন লগেৎ প্ৰস্তৰাঘাতস্ত্ৱাং ধৰিষ্যন্তি তে তথা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রক্ষিতুং সর্ৱ্ৱমার্গে ৎৱাং তেন ৎৱচ্চরণে যথা| ন লগেৎ প্রস্তরাঘাতস্ত্ৱাং ধরিষ্যন্তি তে তথা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရက္ၐိတုံ သရွွမာရ္ဂေ တွာံ တေန တွစ္စရဏေ ယထာ၊ န လဂေတ် ပြသ္တရာဃာတသ္တွာံ ဓရိၐျန္တိ တေ တထာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રક્ષિતું સર્વ્વમાર્ગે ત્વાં તેન ત્વચ્ચરણે યથા| ન લગેત્ પ્રસ્તરાઘાતસ્ત્વાં ધરિષ્યન્તિ તે તથા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script rakSituM sarvvamArge tvAM tena tvaccaraNe yathA| na laget prastarAghAtastvAM dhariSyanti te tathA| |
tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||