atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
लूका 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰেণ কৃতং ত্ৰাণং দ্ৰক্ষ্যন্তি সৰ্ৱ্ৱমানৱাঃ| ইত্যেতৎ প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ ৰৱঃ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরেণ কৃতং ত্রাণং দ্রক্ষ্যন্তি সর্ৱ্ৱমানৱাঃ| ইত্যেতৎ প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্ রৱঃ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရေဏ ကၖတံ တြာဏံ ဒြက္ၐျန္တိ သရွွမာနဝါး၊ ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒ် ရဝး။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરેણ કૃતં ત્રાણં દ્રક્ષ્યન્તિ સર્વ્વમાનવાઃ| ઇત્યેતત્ પ્રાન્તરે વાક્યં વદતઃ કસ્યચિદ્ રવઃ|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IzvareNa kRtaM trANaM drakSyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyacid ravaH|| |
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|
tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|