ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 3:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

zElah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nOhaH putraH, nOhO lEmakaH putraH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শেলহ্ কৈননঃ পুত্ৰঃ, কৈনন্ অৰ্ফক্ষদঃ পুত্ৰঃ, অৰ্ফক্ষদ্ শামঃ পুত্ৰঃ, শাম্ নোহঃ পুত্ৰঃ, নোহো লেমকঃ পুত্ৰঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শেলহ্ কৈননঃ পুত্রঃ, কৈনন্ অর্ফক্ষদঃ পুত্রঃ, অর্ফক্ষদ্ শামঃ পুত্রঃ, শাম্ নোহঃ পুত্রঃ, নোহো লেমকঃ পুত্রঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑေလဟ် ကဲနနး ပုတြး, ကဲနန် အရ္ဖက္ၐဒး ပုတြး, အရ္ဖက္ၐဒ် ၑာမး ပုတြး, ၑာမ် နောဟး ပုတြး, နောဟော လေမကး ပုတြး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શેલહ્ કૈનનઃ પુત્રઃ, કૈનન્ અર્ફક્ષદઃ પુત્રઃ, અર્ફક્ષદ્ શામઃ પુત્રઃ, શામ્ નોહઃ પુત્રઃ, નોહો લેમકઃ પુત્રઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

zelah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nohaH putraH, noho lemakaH putraH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 3:36
22 अन्तरसन्दर्भाः  

yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtya sarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivan vyavahan vyavAhayaMzca;


nAhOr sirugaH putraH, sirug riyvaH putraH, riyUH pElagaH putraH, pElag EvaraH putraH, Evar zElahaH putraH|


lEmak mithUzElahaH putraH, mithUzElah hanOkaH putraH, hanOk yEradaH putraH, yErad mahalalElaH putraH, mahalalEl kainanaH putraH|


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|


purAtanaM saMsAramapi na kSamitvA taM duSTAnAM saMsAraM jalAplAvanEna majjayitvA saptajanaiH sahitaM dharmmapracArakaM nOhaM rakSitavAn|