aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
लूका 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স যৰ্দ্দন উভযতটপ্ৰদেশান্ সমেত্য পাপমোচনাৰ্থং মনঃপৰাৱৰ্ত্তনস্য চিহ্নৰূপং যন্মজ্জনং তদীযাঃ কথাঃ সৰ্ৱ্ৱত্ৰ প্ৰচাৰযিতুমাৰেভে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স যর্দ্দন উভযতটপ্রদেশান্ সমেত্য পাপমোচনার্থং মনঃপরাৱর্ত্তনস্য চিহ্নরূপং যন্মজ্জনং তদীযাঃ কথাঃ সর্ৱ্ৱত্র প্রচারযিতুমারেভে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ယရ္ဒ္ဒန ဥဘယတဋပြဒေၑာန် သမေတျ ပါပမောစနာရ္ထံ မနးပရာဝရ္တ္တနသျ စိဟ္နရူပံ ယန္မဇ္ဇနံ တဒီယား ကထား သရွွတြ ပြစာရယိတုမာရေဘေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ યર્દ્દન ઉભયતટપ્રદેશાન્ સમેત્ય પાપમોચનાર્થં મનઃપરાવર્ત્તનસ્ય ચિહ્નરૂપં યન્મજ્જનં તદીયાઃ કથાઃ સર્વ્વત્ર પ્રચારયિતુમારેભે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa yarddana ubhayataTapradezAn sametya pApamocanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArebhe| |
aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|
tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,
yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|
tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|
tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|
ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|