ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
लूका 3:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্য হস্তে শূৰ্প আস্তে স স্ৱশস্যানি শুদ্ধৰূপং প্ৰস্ফোট্য গোধূমান্ সৰ্ৱ্ৱান্ ভাণ্ডাগাৰে সংগ্ৰহীষ্যতি কিন্তু বূষাণি সৰ্ৱ্ৱাণ্যনিৰ্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্য হস্তে শূর্প আস্তে স স্ৱশস্যানি শুদ্ধরূপং প্রস্ফোট্য গোধূমান্ সর্ৱ্ৱান্ ভাণ্ডাগারে সংগ্রহীষ্যতি কিন্তু বূষাণি সর্ৱ্ৱাণ্যনির্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသျ ဟသ္တေ ၑူရ္ပ အာသ္တေ သ သွၑသျာနိ ၑုဒ္ဓရူပံ ပြသ္ဖောဋျ ဂေါဓူမာန် သရွွာန် ဘာဏ္ဍာဂါရေ သံဂြဟီၐျတိ ကိန္တု ဗူၐာဏိ သရွွာဏျနိရွွာဏဝဟ္နိနာ ဒါဟယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્ય હસ્તે શૂર્પ આસ્તે સ સ્વશસ્યાનિ શુદ્ધરૂપં પ્રસ્ફોટ્ય ગોધૂમાન્ સર્વ્વાન્ ભાણ્ડાગારે સંગ્રહીષ્યતિ કિન્તુ બૂષાણિ સર્વ્વાણ્યનિર્વ્વાણવહ્નિના દાહયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati| |
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|