tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|
लूका 3:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca lOkA apEkSayA sthitvA sarvvEpIti manObhi rvitarkayAnjcakruH, yOhanayam abhiSiktastrAtA na vEti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ লোকা অপেক্ষযা স্থিৎৱা সৰ্ৱ্ৱেপীতি মনোভি ৰ্ৱিতৰ্কযাঞ্চক্ৰুঃ, যোহনযম্ অভিষিক্তস্ত্ৰাতা ন ৱেতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ লোকা অপেক্ষযা স্থিৎৱা সর্ৱ্ৱেপীতি মনোভি র্ৱিতর্কযাঞ্চক্রুঃ, যোহনযম্ অভিষিক্তস্ত্রাতা ন ৱেতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ လောကာ အပေက္ၐယာ သ္ထိတွာ သရွွေပီတိ မနောဘိ ရွိတရ္ကယာဉ္စကြုး, ယောဟနယမ် အဘိၐိက္တသ္တြာတာ န ဝေတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ લોકા અપેક્ષયા સ્થિત્વા સર્વ્વેપીતિ મનોભિ ર્વિતર્કયાઞ્ચક્રુઃ, યોહનયમ્ અભિષિક્તસ્ત્રાતા ન વેતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca lokA apekSayA sthitvA sarvvepIti manobhi rvitarkayAJcakruH, yohanayam abhiSiktastrAtA na veti? |
tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|