ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 24:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tasya sA kathA tAsAM manaHsu jAtA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तस्य सा कथा तासां मनःसु जाता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তস্য সা কথা তাসাং মনঃসু জাতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তস্য সা কথা তাসাং মনঃসু জাতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တသျ သာ ကထာ တာသာံ မနးသု ဇာတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તસ્ય સા કથા તાસાં મનઃસુ જાતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA tasya sA kathA tAsAM manaHsu jAtA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 24:8
4 अन्तरसन्दर्भाः  

anantaraM zmazAnAd gatvA tA EkAdazaziSyAdibhyaH sarvvEbhyastAM vArttAM kathayAmAsuH|


asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|