anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
लूका 24:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pApinAM karESu samarpitEna kruzE hatEna ca manuSyaputrENa tRtIyadivasE zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পাপিনাং কৰেষু সমৰ্পিতেন ক্ৰুশে হতেন চ মনুষ্যপুত্ৰেণ তৃতীযদিৱসে শ্মশানাদুত্থাতৱ্যম্ ইতি কথাং স গলীলি তিষ্ঠন্ যুষ্মভ্যং কথিতৱান্ তাং স্মৰত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পাপিনাং করেষু সমর্পিতেন ক্রুশে হতেন চ মনুষ্যপুত্রেণ তৃতীযদিৱসে শ্মশানাদুত্থাতৱ্যম্ ইতি কথাং স গলীলি তিষ্ঠন্ যুষ্মভ্যং কথিতৱান্ তাং স্মরত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပါပိနာံ ကရေၐု သမရ္ပိတေန ကြုၑေ ဟတေန စ မနုၐျပုတြေဏ တၖတီယဒိဝသေ ၑ္မၑာနာဒုတ္ထာတဝျမ် ဣတိ ကထာံ သ ဂလီလိ တိၐ္ဌန် ယုၐ္မဘျံ ကထိတဝါန် တာံ သ္မရတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પાપિનાં કરેષુ સમર્પિતેન ક્રુશે હતેન ચ મનુષ્યપુત્રેણ તૃતીયદિવસે શ્મશાનાદુત્થાતવ્યમ્ ઇતિ કથાં સ ગલીલિ તિષ્ઠન્ યુષ્મભ્યં કથિતવાન્ તાં સ્મરત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pApinAM kareSu samarpitena kruze hatena ca manuSyaputreNa tRtIyadivase zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata| |
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;