yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
लूका 24:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sOtra nAsti sa udasthAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सोत्र नास्ति स उदस्थात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সোত্ৰ নাস্তি স উদস্থাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সোত্র নাস্তি স উদস্থাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သောတြ နာသ္တိ သ ဥဒသ္ထာတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સોત્ર નાસ્તિ સ ઉદસ્થાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sotra nAsti sa udasthAt| |
yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;
sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|
manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|
tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?
sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|
kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|