tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
लूका 24:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাত্তাঃ শঙ্কাযুক্তা ভূমাৱধোমুখ্যস্যস্থুঃ| তদা তৌ তা ঊচতু ৰ্মৃতানাং মধ্যে জীৱন্তং কুতো মৃগযথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাত্তাঃ শঙ্কাযুক্তা ভূমাৱধোমুখ্যস্যস্থুঃ| তদা তৌ তা ঊচতু র্মৃতানাং মধ্যে জীৱন্তং কুতো মৃগযথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ္တား ၑင်္ကာယုက္တာ ဘူမာဝဓောမုချသျသ္ထုး၊ တဒါ တော် တာ ဦစတု ရ္မၖတာနာံ မဓျေ ဇီဝန္တံ ကုတော မၖဂယထ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્તાઃ શઙ્કાયુક્તા ભૂમાવધોમુખ્યસ્યસ્થુઃ| તદા તૌ તા ઊચતુ ર્મૃતાનાં મધ્યે જીવન્તં કુતો મૃગયથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAttAH zaGkAyuktA bhUmAvadhomukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhye jIvantaM kuto mRgayatha? |
tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
aparam idAnIM yE dazamAMzaM gRhlanti tE mRtyOradhInA mAnavAH kintu tadAnIM yO gRhItavAn sa jIvatItipramANaprAptaH|
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|
aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,