tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?
लूका 24:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তেভ্যঃ শাস্ত্ৰবোধাধিকাৰং দৎৱাৱদৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তেভ্যঃ শাস্ত্রবোধাধিকারং দৎৱাৱদৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တေဘျး ၑာသ္တြဗောဓာဓိကာရံ ဒတွာဝဒတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તેભ્યઃ શાસ્ત્રબોધાધિકારં દત્વાવદત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tebhyaH zAstrabodhAdhikAraM datvAvadat, |
tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?
tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|
yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|
aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|