ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 24:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tAH pravizya prabhO rdEhamaprApya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ताः प्रविश्य प्रभो र्देहमप्राप्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তাঃ প্ৰৱিশ্য প্ৰভো ৰ্দেহমপ্ৰাপ্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তাঃ প্রৱিশ্য প্রভো র্দেহমপ্রাপ্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တား ပြဝိၑျ ပြဘော ရ္ဒေဟမပြာပျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તાઃ પ્રવિશ્ય પ્રભો ર્દેહમપ્રાપ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tAH pravizya prabho rdehamaprApya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 24:3
6 अन्तरसन्दर्भाः  

anantaramanyapAragamanakAlE tasya ziSyAH pUpamAnEtuM vismRtavantaH|


tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


atO yOhanO majjanam ArabhyAsmAkaM samIpAt prabhO ryIzOH svargArOhaNadinaM yAvat sOsmAkaM madhyE yAvanti dinAni yApitavAn