लूका 24:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAH pravizya prabhO rdEhamaprApya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ताः प्रविश्य प्रभो र्देहमप्राप्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাঃ প্ৰৱিশ্য প্ৰভো ৰ্দেহমপ্ৰাপ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাঃ প্রৱিশ্য প্রভো র্দেহমপ্রাপ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တား ပြဝိၑျ ပြဘော ရ္ဒေဟမပြာပျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાઃ પ્રવિશ્ય પ્રભો ર્દેહમપ્રાપ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAH pravizya prabho rdehamaprApya |
tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
atO yOhanO majjanam ArabhyAsmAkaM samIpAt prabhO ryIzOH svargArOhaNadinaM yAvat sOsmAkaM madhyE yAvanti dinAni yApitavAn