tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|
लूका 24:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৌ সাধযিৎৱাৱদতাং সহাৱাভ্যাং তিষ্ঠ দিনে গতে সতি ৰাত্ৰিৰভূৎ; ততঃ স তাভ্যাং সাৰ্দ্ধং স্থাতুং গৃহং যযৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৌ সাধযিৎৱাৱদতাং সহাৱাভ্যাং তিষ্ঠ দিনে গতে সতি রাত্রিরভূৎ; ততঃ স তাভ্যাং সার্দ্ধং স্থাতুং গৃহং যযৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တော် သာဓယိတွာဝဒတာံ သဟာဝါဘျာံ တိၐ္ဌ ဒိနေ ဂတေ သတိ ရာတြိရဘူတ်; တတး သ တာဘျာံ သာရ္ဒ္ဓံ သ္ထာတုံ ဂၖဟံ ယယော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૌ સાધયિત્વાવદતાં સહાવાભ્યાં તિષ્ઠ દિને ગતે સતિ રાત્રિરભૂત્; તતઃ સ તાભ્યાં સાર્દ્ધં સ્થાતું ગૃહં યયૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dine gate sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau| |
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|
pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|
tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|