atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|
लूका 24:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha gamyagrAmAbhyarNaM prApya tEnAgrE gamanalakSaNE darzitE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ গম্যগ্ৰামাভ্যৰ্ণং প্ৰাপ্য তেনাগ্ৰে গমনলক্ষণে দৰ্শিতে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ গম্যগ্রামাভ্যর্ণং প্রাপ্য তেনাগ্রে গমনলক্ষণে দর্শিতে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဂမျဂြာမာဘျရ္ဏံ ပြာပျ တေနာဂြေ ဂမနလက္ၐဏေ ဒရ္ၑိတေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ગમ્યગ્રામાભ્યર્ણં પ્રાપ્ય તેનાગ્રે ગમનલક્ષણે દર્શિતે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha gamyagrAmAbhyarNaM prApya tenAgre gamanalakSaNe darzite |
atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|
tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|