tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|
लूका 24:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatOsmAkaM kaizcit zmazAnamagamyata tE'pi strINAM vAkyAnurUpaM dRSTavantaH kintu taM nApazyan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোস্মাকং কৈশ্চিৎ শ্মশানমগম্যত তেঽপি স্ত্ৰীণাং ৱাক্যানুৰূপং দৃষ্টৱন্তঃ কিন্তু তং নাপশ্যন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোস্মাকং কৈশ্চিৎ শ্মশানমগম্যত তেঽপি স্ত্রীণাং ৱাক্যানুরূপং দৃষ্টৱন্তঃ কিন্তু তং নাপশ্যন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတောသ္မာကံ ကဲၑ္စိတ် ၑ္မၑာနမဂမျတ တေ'ပိ သ္တြီဏာံ ဝါကျာနုရူပံ ဒၖၐ္ဋဝန္တး ကိန္တု တံ နာပၑျန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોસ્માકં કૈશ્ચિત્ શ્મશાનમગમ્યત તેઽપિ સ્ત્રીણાં વાક્યાનુરૂપં દૃષ્ટવન્તઃ કિન્તુ તં નાપશ્યન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatosmAkaM kaizcit zmazAnamagamyata te'pi strINAM vAkyAnurUpaM dRSTavantaH kintu taM nApazyan| |
tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|
tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|
tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;