tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
लूका 24:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script adhikantvasmAkaM sagginInAM kiyatstrINAM mukhEbhyO'sambhavavAkyamidaM zrutaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অধিকন্ত্ৱস্মাকং সঙ্গিনীনাং কিযৎস্ত্ৰীণাং মুখেভ্যোঽসম্ভৱৱাক্যমিদং শ্ৰুতং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অধিকন্ত্ৱস্মাকং সঙ্গিনীনাং কিযৎস্ত্রীণাং মুখেভ্যোঽসম্ভৱৱাক্যমিদং শ্রুতং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဓိကန္တွသ္မာကံ သင်္ဂိနီနာံ ကိယတ္သ္တြီဏာံ မုခေဘျော'သမ္ဘဝဝါကျမိဒံ ၑြုတံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અધિકન્ત્વસ્માકં સઙ્ગિનીનાં કિયત્સ્ત્રીણાં મુખેભ્યોઽસમ્ભવવાક્યમિદં શ્રુતં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script adhikantvasmAkaM saGginInAM kiyatstrINAM mukhebhyo'sambhavavAkyamidaM zrutaM; |
tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApya vyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistau cAvAdiSTAM sa jIvitavAn|
tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|