लूका 24:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তম্ অস্মাকং প্ৰধানযাজকা ৱিচাৰকাশ্চ কেনাপি প্ৰকাৰেণ ক্ৰুশে ৱিদ্ধ্ৱা তস্য প্ৰাণাননাশযন্ তদীযা ঘটনাঃ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তম্ অস্মাকং প্রধানযাজকা ৱিচারকাশ্চ কেনাপি প্রকারেণ ক্রুশে ৱিদ্ধ্ৱা তস্য প্রাণাননাশযন্ তদীযা ঘটনাঃ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမ် အသ္မာကံ ပြဓာနယာဇကာ ဝိစာရကာၑ္စ ကေနာပိ ပြကာရေဏ ကြုၑေ ဝိဒ္ဓွာ တသျ ပြာဏာနနာၑယန် တဒီယာ ဃဋနား; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમ્ અસ્માકં પ્રધાનયાજકા વિચારકાશ્ચ કેનાપિ પ્રકારેણ ક્રુશે વિદ્ધ્વા તસ્ય પ્રાણાનનાશયન્ તદીયા ઘટનાઃ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tam asmAkaM pradhAnayAjakA vicArakAzca kenApi prakAreNa kruze viddhvA tasya prANAnanAzayan tadIyA ghaTanAH; |
anantaraM pradhAnayAjakaprAcInA barabbAM yAcitvAdAtuM yIzunjca hantuM sakalalOkAn prAvarttayan|
atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|
atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;