tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
लूका 24:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu zmazAnadvArAt pASANamapasAritaM dRSTvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শ্মশানদ্ৱাৰাৎ পাষাণমপসাৰিতং দৃষ্ট্ৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শ্মশানদ্ৱারাৎ পাষাণমপসারিতং দৃষ্ট্ৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑ္မၑာနဒွါရာတ် ပါၐာဏမပသာရိတံ ဒၖၐ္ဋွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શ્મશાનદ્વારાત્ પાષાણમપસારિતં દૃષ્ટ્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu zmazAnadvArAt pASANamapasAritaM dRSTvA |
tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
atha saptAhaprathamadinE'tipratyUSE tA yOSitaH sampAditaM sugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH saha zmazAnaM yayuH|
tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt|
tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|