लूका 24:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পপ্ৰচ্ছ কা ঘটনাঃ? তদা তৌ ৱক্তুমাৰেভাতে যীশুনামা যো নাসৰতীযো ভৱিষ্যদ্ৱাদী ঈশ্ৱৰস্য মানুষাণাঞ্চ সাক্ষাৎ ৱাক্যে কৰ্ম্মণি চ শক্তিমানাসীৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পপ্রচ্ছ কা ঘটনাঃ? তদা তৌ ৱক্তুমারেভাতে যীশুনামা যো নাসরতীযো ভৱিষ্যদ্ৱাদী ঈশ্ৱরস্য মানুষাণাঞ্চ সাক্ষাৎ ৱাক্যে কর্ম্মণি চ শক্তিমানাসীৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပပြစ္ဆ ကာ ဃဋနား? တဒါ တော် ဝက္တုမာရေဘာတေ ယီၑုနာမာ ယော နာသရတီယော ဘဝိၐျဒွါဒီ ဤၑွရသျ မာနုၐာဏာဉ္စ သာက္ၐာတ် ဝါကျေ ကရ္မ္မဏိ စ ၑက္တိမာနာသီတ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પપ્રચ્છ કા ઘટનાઃ? તદા તૌ વક્તુમારેભાતે યીશુનામા યો નાસરતીયો ભવિષ્યદ્વાદી ઈશ્વરસ્ય માનુષાણાઞ્ચ સાક્ષાત્ વાક્યે કર્મ્મણિ ચ શક્તિમાનાસીત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa papraccha kA ghaTanAH? tadA tau vaktumArebhAte yIzunAmA yo nAsaratIyo bhaviSyadvAdI Izvarasya mAnuSANAJca sAkSAt vAkye karmmaNi ca zaktimAnAsIt |
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
tatastayOH kliyapAnAmA pratyuvAca yirUzAlamapurE'dhunA yAnyaghaTanta tvaM kEvalavidEzI kiM tadvRttAntaM na jAnAsi?
tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|
aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|
tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
tasmAt sa mUsA misaradEzIyAyAH sarvvavidyAyAH pAradRSvA san vAkyE kriyAyAnjca zaktimAn abhavat|