लूका 23:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA hErOd yIzuM vilOkya santutOSa, yataH sa tasya bahuvRttAntazravaNAt tasya kinji्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य किञि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা হেৰোদ্ যীশুং ৱিলোক্য সন্তুতোষ, যতঃ স তস্য বহুৱৃত্তান্তশ্ৰৱণাৎ তস্য কিঞি्চদাশ্চৰ্য্যকৰ্ম্ম পশ্যতি ইত্যাশাং কৃৎৱা বহুকালমাৰভ্য তং দ্ৰষ্টুং প্ৰযাসং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা হেরোদ্ যীশুং ৱিলোক্য সন্তুতোষ, যতঃ স তস্য বহুৱৃত্তান্তশ্রৱণাৎ তস্য কিঞি्চদাশ্চর্য্যকর্ম্ম পশ্যতি ইত্যাশাং কৃৎৱা বহুকালমারভ্য তং দ্রষ্টুং প্রযাসং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ဟေရောဒ် ယီၑုံ ဝိလောကျ သန္တုတောၐ, ယတး သ တသျ ဗဟုဝၖတ္တာန္တၑြဝဏာတ် တသျ ကိဉိ्စဒါၑ္စရျျကရ္မ္မ ပၑျတိ ဣတျာၑာံ ကၖတွာ ဗဟုကာလမာရဘျ တံ ဒြၐ္ဋုံ ပြယာသံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા હેરોદ્ યીશું વિલોક્ય સન્તુતોષ, યતઃ સ તસ્ય બહુવૃત્તાન્તશ્રવણાત્ તસ્ય કિઞિ्ચદાશ્ચર્ય્યકર્મ્મ પશ્યતિ ઇત્યાશાં કૃત્વા બહુકાલમારભ્ય તં દ્રષ્ટું પ્રયાસં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA herod yIzuM vilokya santutoSa, yataH sa tasya bahuvRttAntazravaNAt tasya kiJi्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn| |
itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|
atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|
tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|
ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|