yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
लूका 23:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yihUdIyAnAM mantraNAM kriyAnjcAsammanyamAna Izvarasya rAjatvam apEkSamANO अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যিহূদীযানাং মন্ত্ৰণাং ক্ৰিযাঞ্চাসম্মন্যমান ঈশ্ৱৰস্য ৰাজৎৱম্ অপেক্ষমাণো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যিহূদীযানাং মন্ত্রণাং ক্রিযাঞ্চাসম্মন্যমান ঈশ্ৱরস্য রাজৎৱম্ অপেক্ষমাণো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယိဟူဒီယာနာံ မန္တြဏာံ ကြိယာဉ္စာသမ္မနျမာန ဤၑွရသျ ရာဇတွမ် အပေက္ၐမာဏော સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યિહૂદીયાનાં મન્ત્રણાં ક્રિયાઞ્ચાસમ્મન્યમાન ઈશ્વરસ્ય રાજત્વમ્ અપેક્ષમાણો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yihUdIyAnAM mantraNAM kriyAJcAsammanyamAna Izvarasya rAjatvam apekSamANo |
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|
tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|